Tṛtīyo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

तृतीयोऽध्यायः

tṛtīyo'dhyāyaḥ|

caturthapādaḥ|

................| dvitīyaṃ dvitīyasyāḥ| tṛtīyaṃ tṛtīyasyāḥ| vāyusaṃvartaṇyā(nyā)ścaturthadhyānaṃ śīrṣamiti|

atrāha-caturthadhyāne saṃvartanī kasmānna bhavati ? taducyate-

[150] sattvākhyopadravābhāvānna caturthe'sti sūtrataḥ|
vimānasya sama(sa)tvasya pradhvaṃsānnityatā kutaḥ||

caturthe khalu dhyāne bāhyādhyātmikā apakṣālā na vidya[nte tasmānna saṃvartano] utpādyate| prathame hi dhyāne vitarkavicāra vagnikalpāvapakṣālabhūtau vidyete| dvitīye prītirapkalpā cetopahāriṇī| tṛtīye dhyāne āśvāsapraśvāsā vāyvātmakāḥ| ityato yasyāṃ dhyānasamāpattau yathābhūto'pakṣālastathābhūtena bāhyena vināśaḥ| caturthe tu [bāhyo'pakṣālo na pravartata iti] nāsti saṃvartanī| nityaṃ tarhi caturthadhyānaṃ prāpyam| kasmāt ? ‘vimānasya sama(sa)tvasya’ karmakṣayena‘pradhvaṃsāt’ iti||

kathaṃ punaretāḥ saṃvartanyaḥ kayā vā'nupūrvyā bhavanti ? taducyate| nirantaraṃ tāvat-

[151] sapta tejobhirekā'dbhirgate'dbhiḥ saptake punaḥ|
tejasā saptakāntyaikā vāyu[saṃvartanī tataḥ]||

[sapta saṃvartanyastejobhiḥ] bhavanti| aṣṭhamo'pām| [evaṃ]saptako bhavati| tasmin saptake'tikrānte punastejasā saptakaḥ| tasminnapyatikrānte vāyusaṃvartanyaikayā ṇā(nā)śo bhavati| sā tu nityaṃ tejasaḥ saptakapṛṣṭhe vāyusaṃvartanī bhavati| ta ete piṇḍena bhavanti ṣa[ṭpañcāśat] tejaḥsaṃvarta[nyaḥ], saptāpsaṃvarta[nyaḥ, ekā vāyusaṃvartanī]||

[kiṃ punastatra kāraṇaṃ ya]tpaścādvāyursavartanyekaiva bhavati ? taducyate-

[152] āgneyātsaptakādeka[:] pāvanīkimanantaram|
āyuṣparigrahādevaṃ śubhakṛtsnāyuredhanam||

evaṃ ca kṛtvā prajñaptibhāṣyamanulomitaṃ bhavati-“catuḥṣaṣṭhiḥkalpāḥ śubhakṛtsnāṃ(tsnā) [nāṃ] devanāmāyuṣpramāṇam” iti||

atha kasmāt [pṛthivīsaṃvartanī na] bhavatiṃ ? tadatra kāraṇamucyate-

[153] vātādidoṣasādharmyā[tsattvā]ṇā(nāṃ) [tadvināśakāḥ]|
ādhyātmiketi sārūpyānna bhūsaṃvartaṇī(nī) matā||

yathā khalu vātapittaśleṣmabhistribhiḥ sattvānāṃ marmacchedaḥ pṛthivīdhātutvalakṣaṇo bhavati tadvadagni[jala]vāyubhirbhūrūtsādyate| kiñca, ete [tadvināśakāḥ] .............tannāśāya pravṛttatvāt| kiñca, ‘ādhyātmiketi sārūpyācca’ | yathā cādhyātmikyastrisraścittasya tayorbhavanti vitarkavicāraprītyucchvāsapraśvāsalakṣaṇaista[thā] bāhyā apyupadravā vahnyambhovāyuprakopalakṣaṇā bhavantīti||

abhidharmadīpe [vibhāṣāprabhāyāṃ vṛttau tṛtīyasyādhyāyasyaca]turthaḥ pādaḥ samāptaḥ||

[tṛtīyo'dhyāyaḥ samāptaḥ]||